A 152-8 Jayadrathayāmala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 152/8
Title: Jayadrathayāmala
Dimensions: 35 x 8 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/253
Remarks:
Reel No. A 152-8 Inventory No. 27370
Title Jyadrathayāmala
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 35.0 x 8.0 cm
Folios 67
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/253
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivādigurubhyaḥ ||
paṃcaśrotaḥ prapaṃcottamakulakalitā ye phaṇāḥ kuṇḍalinyā,
līnās te tulyakāraṃ dhvaninidhanapade ye ṣṭavidyāśrayeṣu |
śaśventānyaṃ ca pātāṃ ja(2)pitum iva mukhais tat samaiḥ kuṇḍalārṇāḥ,
yasya vyaktāḥ karāgre ṣvapaharatu sa vaḥ sarvvavighnān gaṇendraḥ || 1 || (fol. 1v1–2)
«Sub-colophon:»
iti śrībhairavaśrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturvviṃśatisāhasre caturthaṣa(5)ṭke kālikramavidhiḥ paṭalaḥ || || (fol. 59v4–5)
iti śrītridaśaḍāmare mahāyoge siddhilakṣmīstavaṃ samāptaṃ || || (fol. 69v7)
iti karavīrayāge ṣaṭsāhastrike kālīkavacaṃ samāptaṃ || || (fol. 71v2)
End
evaṃ nyasta (1) śarīras tu kavacena maheśvarī (!) ||
ājñāsiddhir mantrasiddhi,r, bhaved bhairavavat svayaṃ |
siddhim aṣṭam avāpnoti, sahasrāvarttanena vai ||
yaṃ yaṃ cintayate kāmaṃ, taṃ taṃ prāpnoti niścitaṃ |
satyaṃ sa(2)tyaṃ mahādevi, nātra kāryā vicāraṇā || (fol.71r7 and 71v1–2)
Microfilm Details
Reel No. A 152/8
Date of Filming 10-10-1971
Exposures 72
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3, two exposures of fol. 56v–57r
Catalogued by MS/SG
Date 28-03-2006
Bibliography