A 152-8 Jayadrathayāmala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 152/8
Title: Jayadrathayāmala
Dimensions: 35 x 8 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/253
Remarks:


Reel No. A 152-8 Inventory No. 27370

Title Jyadrathayāmala

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 35.0 x 8.0 cm

Folios 67

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/253

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivādigurubhyaḥ ||

paṃcaśrotaḥ prapaṃcottamakulakalitā ye phaṇāḥ kuṇḍalinyā,

līnās te tulyakāraṃ dhvaninidhanapade ye ṣṭavidyāśrayeṣu | 

śaśventānyaṃ ca pātāṃ ja(2)pitum iva mukhais tat samaiḥ kuṇḍalārṇāḥ,

yasya vyaktāḥ karāgre ṣvapaharatu sa vaḥ sarvvavighnān gaṇendraḥ || 1 || (fol. 1v1–2)

«Sub-colophon:»

iti śrībhairavaśrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātaṃtre caturvviṃśatisāhasre caturthaṣa(5)ṭke kālikramavidhiḥ paṭalaḥ || || (fol. 59v4–5)

iti śrītridaśaḍāmare mahāyoge siddhilakṣmīstavaṃ samāptaṃ || || (fol. 69v7)

iti karavīrayāge ṣaṭsāhastrike kālīkavacaṃ samāptaṃ || || (fol. 71v2)

End

evaṃ nyasta (1) śarīras tu kavacena maheśvarī (!) ||

ājñāsiddhir mantrasiddhi,r, bhaved bhairavavat svayaṃ |

siddhim aṣṭam avāpnoti, sahasrāvarttanena vai ||

yaṃ yaṃ cintayate kāmaṃ, taṃ taṃ prāpnoti niścitaṃ |

satyaṃ sa(2)tyaṃ mahādevi, nātra kāryā vicāraṇā || (fol.71r7 and 71v1–2)

Microfilm Details

Reel No. A 152/8

Date of Filming 10-10-1971

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3, two exposures of fol. 56v–57r

Catalogued by MS/SG

Date 28-03-2006

Bibliography